ॐ नमः शिवाय्

वन्दे देव उमापतिमसुरगुरुं वन्दे जगत् कारणं, वन्दे पन्नगभूषणं मृग्धरम वन्दे पशूनाम्पतिम, वन्दे सूर्यशशांकवहिनयनम वन्देमुकुंदप्रियम, वन्दे भक्तजनाश्रयम च वरदम वन्दे शिवम् शंकरं !!
मृत्युंजय महाकाल त्राहिमाम शरणागतः ,
जन्म मृत्यु जरा व्याधि पीड़ितो कर्म बंधनाह !!
आकाशे तारका लिंगम , पाताले हात्केश्वारह मृत्युरर्लोके महाकाले , लिंगम त्रियम नमोस्तुते !!
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।
ॐ त्रयम्बकं यजामहे सुगंधिम पुष्टिवर्धनम उर्वारुकमिव वन्दनार्थ मृत्युर्मुक्षीय मामृतात !!
कर्पूरगौरम करुणावतारम संसारसारं भुजगेंद्रहारम सदा वसंतम हृदया रविन्दे भवं भवानी सहितं नमामि !!
तत पुरुषाय विध्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् !!
नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय
नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥
शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥